A 447-1 Tulasīpūjā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 447/1
Title: Tulasīpūjā
Dimensions: 24.4 x 10.3 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1851
Acc No.: NAK 2/363
Remarks:
Reel No. A 447-1 Inventory No. 79195
Title Tulasīpūjā
Author Śahadevaśarmā
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.4 x 10.3 cm
Folios 3
Lines per Folio 4–5
Foliation figures in both margins on the verso, in the left under the abbreviation tu. pū and in the right rāmaḥ
Place of Copying Vārāṇasī
Place of Deposit NAK
Accession No. 2/363
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
atha tulasīpūjā ||
tatra dhyānaṃ ||
dhyāyec ca tulasīṃ devīṃ śyāmāṃ kamalalocanāṃ ||
prasannāṃ padmakālhāravarābhayacaturbhujāṃ || 1
kī(!)rīṭahārakeyū[[ra]]kuṇḍalādivibhūṣitām ||
dhavalāṃśukasaṃyuktāṃ padmāsananiṣeduṣīm 2
ity āvāhanam ||
devi trai[lo]kyajanani sarvalokaikapāvani ||
cāga[c]cha bhagavaty atra prasīda harivallabhe || 3 || (fol. 1v1–5)
End
iti pānīyam ||
amṛte mṛtasaṃbhūte tulasī amṛtarūpiṇi ||
karpūrādisamāyuktaṃ tāmbūlaṃ pratigṛhyatām ||
iti tāṃbūlaṃ ||
dakṣiṇe dakṣiṇakare tvadbhakta(!)nāṃ priyaṃkare ||
karomi te sadā bhaktyā viṣṇukāṃte pradakṣiṇāṃ ||
namo namo jagaddhātryai jagadādyai namo namaḥ ||
namo namo jagadbhūtyai namaste parameśvari ||
iti namaskāram ||
prasīda mama deveśi kṛpayā parayā sadā ||
abhīṣṭhaphalasiddhyarthaṃ kuru me mādhavapriye || (fol. 3r2–4)
Colophon
iti tulasīpūjā || likhitam idaṃ saha devaśarmaṇā śrīvārāṇasyām || ❁ || śrīsaṃvat 1851 || ❁ || ❁ || ❁ || (fol. 4v4–5)
Microfilm Details
Reel No. A 447/1
Date of Filming 20-11-1972
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 06-11-2009
Bibliography