A 447-1 Tulasīpūjā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 447/1
Title: Tulasīpūjā
Dimensions: 24.4 x 10.3 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1851
Acc No.: NAK 2/363
Remarks:


Reel No. A 447-1 Inventory No. 79195

Title Tulasīpūjā

Author Śahadevaśarmā

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.4 x 10.3 cm

Folios 3

Lines per Folio 4–5

Foliation figures in both margins on the verso, in the left under the abbreviation tu. pū and in the right rāmaḥ

Place of Copying Vārāṇasī

Place of Deposit NAK

Accession No. 2/363

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha tulasīpūjā ||

tatra dhyānaṃ ||

dhyāyec ca tulasīṃ devīṃ śyāmāṃ kamalalocanāṃ ||

prasannāṃ padmakālhāravarābhayacaturbhujāṃ || 1

kī(!)rīṭahārakeyū[[ra]]kuṇḍalādivibhūṣitām ||

dhavalāṃśukasaṃyuktāṃ padmāsananiṣeduṣīm 2

ity āvāhanam ||

devi trai[lo]kyajanani sarvalokaikapāvani ||

cāga[c]cha bhagavaty atra prasīda harivallabhe || 3 || (fol. 1v1–5)

End

iti pānīyam ||

amṛte mṛtasaṃbhūte tulasī amṛtarūpiṇi ||

karpūrādisamāyuktaṃ tāmbūlaṃ pratigṛhyatām ||

iti tāṃbūlaṃ ||

dakṣiṇe dakṣiṇakare tvadbhakta(!)nāṃ priyaṃkare ||

karomi te sadā bhaktyā viṣṇukāṃte pradakṣiṇāṃ ||

namo namo jagaddhātryai jagadādyai namo namaḥ ||

namo namo jagadbhūtyai namaste parameśvari ||

iti namaskāram ||

prasīda mama deveśi kṛpayā parayā sadā ||

abhīṣṭhaphalasiddhyarthaṃ kuru me mādhavapriye || (fol. 3r2–4)

Colophon

iti tulasīpūjā || likhitam idaṃ saha devaśarmaṇā śrīvārāṇasyām || ❁ || śrīsaṃvat 1851 || ❁ || ❁ || ❁ || (fol. 4v4–5)

Microfilm Details

Reel No. A 447/1

Date of Filming 20-11-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 06-11-2009

Bibliography